A 578-3 Sārasvat(a)prakriyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 578/3
Title: Sārasvat[a]prakriyā
Dimensions: 26.2 x 8 cm x 261 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1067
Remarks: A 1205/6


Reel No. A 578-3 Inventory No. 62624

Title Sārasvataprakriyā

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 8 x 26.2 cm

Folios 259

Lines per Folio 5-6

Foliation Numeralsin right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2-356

Used for edition no/yes

Manuscript Features

The 59 and 79 folios are missing and some part of the first folio is damaged.

Excerpts

Beginning

///namo hayagrīvāya ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |

sāra……… … prakriyāṃ nātivistarāṃ ||

indrādayopi yasyāntaṃ na yayuḥ śabdavārīdheḥ(!) |

prakriyāṃ tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||

tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||

a i u ṛ ḷ samānaḥ || anena pratyāhāragrahaṇāya varṇṇāḥ parigaṇyante ||

teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu saṃdhir anusandheyo ʼvivakṣitatvāt || vivakṣitas tu saṃdhir bbhavatīti nīyamāt(!) || laukikaprayoganiṣpattaye

saṅjñayā mātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇṇāḥ || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhayante(!) || lokāc ca yasya siddhir iti vakṣyati || tato lokata eva hrasvādisaṃjñā jñātavyā(!) || || ekamātro hrasvaḥ || dvimātro dīrghaḥ | trimātraḥ plutaḥ | vyaṃjanaṃ cārddhamātrakaṃ ||

eṣām anyepy udāttādibhedāḥ || uccair upalabhyamāna udāttaḥ || nīcair anudāttaḥ ||

samāvṛtyā svaritaḥ || (fol.1v1-2r5)

End

varṇat(!) kāra(!) || varṇṇamātrāt kārapatyayo bhavati || kakāraḥ || (rā) ityādi || rād ipho vā || rephaḥ || rakāraḥ || ṭhakāraḥ || bhakāraḥ || nakāra(!) || ekāraḥ || ity ādi ||

rakārādīni nāmāni śrutvā tatrāsa rāvaṇaḥ ||

ratnāni ramaṇīyāni saṃ(tāñā) ⟨ja⟩nayaṃti me || 1 ||

lokāc cheṣasya siddhi(!) || asya sārasvatavyākaraṇasya śeṣaḥ || prayogaḥ lokād anyavyākaraṇāt prayogasiddhir bhavati || yathā mātarādeḥ || ity ādi || prayogānusāriṇa(!) boddhavya(!) ||

svrūpāṃto ʼnubhūtyādiḥ śabdo ʼbhūd yatra sārthakaḥ ||

sa maskarī abhāṃ(!) cakre prakriyāṃ caturocyatāṃ(!) || 1 ||

avatād vo hayagrīvaḥ kamalākara īśvaraḥ ||

surāsuranarākāramadhupāpītatkajaḥ(!) || || (fol.260v2-261r4 )

Colophon

iti śrī(!)anubhūtisvrūpācāryyaṇa(!)viracitā sārasvatīprakriyā samāptāḥ(!) || ||

śubha(!) bhūyāt (fol.261r4-5 )

Microfilm Details

Reel No. A 578/3

Date of Filming 23-05-1973

Exposures 261

Used Copy Kathmandu

Type of Film positive

Remarks The 141 folio is twice filmed.

Catalogued by BK

Date 12-10-2003

Bibliography